Rusia lleva a cabo una guerra vergonzosa contra Ucrania.     ¡Defiende a Ucrania!
Cómo apoyar a Ucrania 🇺🇦 ❤️
Compartir
Tamaño de fuente
Letra original
Intercambiar idiomas

Samsara (Mangala arati) (संसार (मंगल अरति))

संसार-दावानल-लीढ-लोक-
त्राणाय कारुण्य-घनाघनत्वम्
प्राप्तस्य कल्याण-गुणार्णवस्य
वन्दे गुरोः श्री-चरणारविन्दम्
 
महाप्रभोः कीर्तन-नृत्य-गीत-
वादित्र-माद्यन-मनसो रसेन
रोमाञ्च-कम्पाश्रु-तरङ्ग-भाजो
वन्दे गुरोः श्री-चरणारविन्दम्
 
श्री-विग्रहाराधन-नित्य-नाना-
शृङ्गार-तन्-मन्दिर-मार्जनादौ
युक्तस्य भक्तांश् च नियुञ्जतोऽपि
वन्दे गुरोः श्री-चरणारविन्दम्
 
चतुर्-विध-श्री-भगवत्-प्रसाद-
स्वाद्व्-अन्न-तृप्तान् हरि-भक्त-सङ्घान्
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्री-चरणारविन्दम्
 
श्री-राधिका-माधवयोर्-अपार-
माधुर्य-लीला गुण-रूप-नाम्नाम्
प्रति-क्षणास्वादन-लोलुपस्य
वन्दे गुरोः श्री-चरणारविन्दम्
 
निकुञ्ज-यूनो रति-केलि-सिद्ध्यै
या यालिभिर् युक्तिर् अपेक्षणीया
तत्राति-दाक्ष्याद् अति-वल्लभस्य
वन्दे गुरोः श्री-चरणारविन्दम्
 
साक्षाद् धरित्वेन समस्त-शास्त्रैर्
उक्तस् तथा भाव्यत एव सद्भिः
किन्तु प्रभोर् यः प्रिय एव तस्य
वन्दे गुरोः श्री-चरणारविन्दम्
 
यस्य प्रसादाद् भगवत्-प्रसादो
यस्याप्रसादान् न गतिः कुतोऽपि
ध्यायन् स्तुवंस् तस्य यशस् त्रि-सन्ध्यं
वन्दे गुरोः श्री-चरणारविन्दम्
 
श्रीमद्-गुरोर् अष्टकम् एतद् उच्चैर्
ब्राह्मे मुहूर्ते पठति प्रयत्नात्
यस् तेन वृन्दावन-नाथ साक्षात्
सेवैव लभ्या जुषणोऽन्त एव
 
Transliteración

Samsara (Mangala arati)

saḿsāra-dāvānala-līḍha-loka-
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam
 
mahāprabhoḥ kīrtana-nṛtya-gīta-
vāditra-mādyan-manaso rasena
romāñca -kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam
 
śrī-vigrahārādhana-nitya-nānā-
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato 'pi
vande guroḥ śrī-caraṇāravindam
 
catur-vidha-śrī-bhagavat-prasāda-
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam
 
śrī-rādhikā-mādhavayor apāra-
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam
 
nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam
 
sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam
 
yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto 'pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam
 
śrīmad-guror aṣṭakam etad uccair
brāhme muhūrte paṭhati prayatnāt
yas tena vṛndāvana-nātha sākṣāt
sevaiva labhyā juṣaṇo’nta eva
 
Comentarios
ScieraSciera    Mié, 09/04/2014 - 20:28

I've added a devanagari transliteration as you requested and swapped it with the romanized version which was added as lyrics.
Since I suppose that you didn't write this transliteration yourself it might be better if the author rights of this entry would be changed to "guest".