Rusia lleva a cabo una guerra vergonzosa contra Ucrania.     ¡Defiende a Ucrania!
Cómo apoyar a Ucrania 🇺🇦 ❤️
Compartir
Tamaño de fuente
Letra original
Intercambiar idiomas

Sri Sad-Goswamyastakam

(१)
कृष्णोत्कीर्तन-गान-नर्तन-परौ प्रेमामृताम्भो-निधी
धीराधीर-जन-प्रियौ प्रिय-करौ निर्मत्सरौ पूजितौ
श्री-चैतन्य-कृपा-भरौ भुवि भुवो भारावहन्तारकौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(२)
नाना-शास्त्र-विचारणैक-निपुणौ सद्धर्म-संस्थापकौ
लोकानां हित-कारिणौ त्रि-भुवने मान्यौ शरण्याकरौ
राधा-कृष्ण-पदारविन्द-भजनानन्देन मत्तालिकौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(३)
श्री-गौराण्ग-गुणानुवर्णन-विधौ श्रद्धा-समृद्ध्यन्वितौ
पापोत्ताप-निकृन्तनौ तनु-भृतां गोविन्द-गानामृतैः
आनन्दाम्बुधि-वर्धनैक-निपुणौ कैवल्य-निस्तारकौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(४)
त्यक्त्वा तूर्णमशेष-मण्डल-पति-श्रेणीं सदा तुच्छ-वत्
भूत्वा दीन-गणेशकौ करुणया कौपीन-कन्थाश्रितौ
गोपी-भाव-रसामृताब्धि-लहरी-कल्लोल-मग्नौ मुहुर्
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(५)
कूजत्कोकिल-हंस-सारस-गणाकीर्णे मयूराकुले
नाना-रत्न-निबद्ध-मूल-विटप-श्री-युक्त-वृन्दावने
राधा-कृष्णमहर्-निशं प्रभजतौ जीवार्थदौ यौ मुदा
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(६)
सङ्ख्या-पूर्वक-नाम-गान-नतिभिः कालावसानी-कृतौ
निद्राहार-विहारकादि-विजितौ चात्यन्त-दीनौ च यौ
राधा-कृष्ण-गुण-स्मृतेर्मधुरिमानन्देन सम्मोहितौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(७)
राधा-कुण्ड-तटे कलिन्द-तनया-तीरे च वंशीवटे
प्रेमोन्माद-वशादशेष-दशया ग्रस्तौ प्रमत्तौ सदा
गायन्तौ च कदा हरेर्गुण-वरं भावाभिभूतौ मुदा
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
(८)
हे राधे व्रज-देवीके च ललिते हे नन्द-सूनो कुतः
श्री-गोवर्धन-कल्प-पादप-तले कालिन्दी-वने कुतः
घोषन्ताविति सर्वतो व्रज-पुरे खेदैर्महा-विह्वलौ
वन्दे रूप-सनातनौ रघु-युगौ श्री-जीव-गोपालकौ
 
Transliteración

Sri Sad-Goswamyastakam

(1)
kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī
dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau
śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(2)
nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saḿsthāpakau
lokānāḿ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau
rādhā-kṛṣṇa-padāravinda-bhajanānandena mattālikau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(3)
śrī-gaurāṇga-guṇānuvarṇana-vidhau śraddhā-samṛddhy-anvitau
pāpottāpa-nikṛntanau tanu-bhṛtāḿ govinda-gānāmṛtaiḥ
ānandāmbudhi-vardhanaika-nipuṇau kaivalya-nistārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(4)
tyaktvā tūrṇam aśeṣa-maṇḍala-pati-śreṇīḿ sadā tuccha-vat
bhūtvā dīna-gaṇeśakau karuṇayā kaupīna-kanthāśritau
gopī-bhāva-rasāmṛtābdhi-laharī-kallola-magnau muhur
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(5)
kūjat-kokila-haḿsa-sārasa-gaṇākīrṇe mayūrākule
nānā-ratna-nibaddha-mūla-viṭapa-śrī-yukta-vṛndāvane
rādhā-kṛṣṇam ahar-niśaḿ prabhajatau jīvārthadau yau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(6)
sańkhyā-pūrvaka-nāma-gāna-natibhiḥ kālāvasānī-kṛtau
nidrāhāra-vihārakādi-vijitau cātyanta-dīnau ca yau
rādhā-kṛṣṇa-guṇa-smṛter madhurimānandena sammohitau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(7)
rādhā-kuṇḍa-taṭe kalinda-tanayā-tīre ca vaḿśīvaṭe
premonmāda-vaśād aśeṣa-daśayā grastau pramattau sadā
gāyantau ca kadā harer guṇa-varaḿ bhāvābhibhūtau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
(8)
he rādhe vraja-devīke ca lalite he nanda-sūno kutaḥ
śrī-govardhana-kalpa-pādapa-tale kālindī-vane kutaḥ
ghoṣantāv iti sarvato vraja-pure khedair mahā-vihvalau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
 
Comentarios