• Christopher Tin

    Sukla-Krsne → Japanese translation→ Japanese

Favorites
Share
Font Size
Original lyrics
Swap languages

Sukla-Krsne

sukla-krsne gati hy ete
jagatah sasvate mate
ekaya yaty anavrttim
anyayavartate punah
 
yatra kale tv anavrttim
avrttim caiva yoginah
prayata yanti tam kalam
vaksyami bharatarsabha
 
agnir jyotir ahah suklah
san-masa uttarayanam
tatra prayata gacchanti
brahma brahma-vido janah
 
dhumo ratris tatha krishnah
san-masa daksinayanam
tatra candramasam jyotir
yogi prapya nivartate
 
naite srti partha janan
yogi muhyati kascana
tasmat sarveshu kaleshu
yoga-yukto bhavarjuna
 
Translation

光と闇

光と闇、この二つの道は真に
世界にとって永遠のものとされ
一つは帰らざる道
また一つは帰りうる道
 
死せるヨーガ行者たちがどのような時に
帰り、あるいは帰らぬのか
私はその時について語ろう
バーラタ族の牡牛1
 
炎、光、昼、白いパクシャ2
太陽が北へ向かう六か月
この時に世を去った者でブラフマンを知れる者は
ブラフマンへと至る
 
煙、夜、そして黒いパクシャ3
太陽が南へ向かう六か月
この時に世を去ったヨーガ行者たちは月の光へと
至り、そして戻ってくる
 
この二つの道を知れば、パールタ4
どんなヨーガ行者も欺かれることはない
それゆえに常に
ヨーガに献身的であれ、アルジュナよ
 
  • 1. ここでは原文テキストにおける聞き手、アルジュナを指す
  • 2. 太陰暦における一か月の前半、新月から満月まで
  • 3. 太陰暦における一か月の後半、満月から新月まで
  • 4. これも聞き手、アルジュナを指す
Comments